SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ बालका सिरिसिरि // 151 // जो जइआ पनिजइ सो तइआ होइ सरयससिवयणो। जो जइआ हीलिज्जइ सो तइआ होइ साममुहो // 826 // जा पडिहारी थका'सयलं निवमण्डलंपि वन्नित्ता। ताव कुमारी सपिअ खुजं पासेइ सविलक्खा // 827 // दषयति, अस्य राज्ञो रूपमसम्यक, अस्य वयो न सम्यक्, अस्य देशो न रम्य इत्यादिवाक्यरित्यर्थः॥ 825 // यदा यो राजा वर्ण्यते तदा स-राजा शरच्छशिवदनो भवति, शरच्छशी-शरदऋतुचन्द्रः स इव वदनं-मुखं यस्य स तथोक्तः, यदा यो राजा कुमार्या हील्यते तदा स राजा श्याममुखो भवति, श्यामं मुखं यस्य सः // 826 / / यावत् प्रतीहारी सकलं-समस्तमपि नृपमण्डलं-राजसमूह-वर्णयित्वा 'थक्क' ति मौनमाधाय स्थिता तावत्कुमारी स्वप्रियं कुब्जं पश्यति, कीदृशी सती?-सह वैलक्ष्येण वर्तते इति सविलक्ष्या विलक्षवदना सतीत्यर्थः // 827 // ८५६-वर्णनसमये शरच्चन्द्रवदनवासम्बन्धेडपि तत्सम्बन्धवर्णनात् परित्यागसमये पुनः श्यामत्व. सम्बन्धाभावोऽपि तत्सम्बन्धवर्णनादसम्बन्धे सम्पन्धरूपाऽतिशयोक्तिरलङ्कारः। ८२७–अत्र नृपमण्डलं वर्णयित्वा मौनमादधानायाः प्रतीहारः कोऽपि चिम्ता विशेषो व्यज्यते / कुमार्याः स्वप्रियदर्शनेऽपि वैलक्ष्यं कमपि चमत्कारविशेष द्योतयतीति / N+SACCUSA // 151 //
SR No.600404
Book TitleSirisiriwal Kaha Part 02
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy