SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ तो उवझाओ तं आयरेण पुरओ निवेसइस.: अप्पेइ सिक्खणत्थं निअवीणं तस्स हत् / / 781 // वामणओ तं वीणं विवरीयत्तेण पाणि खेतो।। तंतिं वा तोडतो फोडतो तुंषयं वावि // 782 // सन्वेसिं कुमाराणं हासरसं चेव वड्ढयंतोवि / केवलदाणवलेणं अग्घइ उवझायपासंमि // 783 // नकं आदरेण पुरतः-अग्रतो निवेश्य-स्थापयित्वा शिक्षणार्थ तस्य-वामनस्य हस्ते निजवीणां-स्वकीयविपश्चीं तस्मै-वामनाय अर्पयति // 781 // वामनकस्तां वीणां पाणिना-हस्तेन विपरीततया गृह्णन् चः पुनः तन्त्री 5 त्रोटयन् तुम्बकं वापि स्फोटयन् // 782 // सर्वेषां कुमाराणां हास्यरसमेव बर्द्धयन्नपि केवल दानस्य बलेन र उपाध्यायस्य पार्श्व अर्ध्यः-पूजाहः स इवाचरति अर्घयति-आदरयोग्यो भवतीत्यर्थः॥७८३॥ स वामनकोऽपि ७.१-स्पटम् / ७८२-अत्र वीणाया विपरीतन्धेन ग्रहणं तात्री त्रोटनम् तुम्बकस्फोटनं सर्वमपि राजकुमारेभ्यः स्वकीया पाटवप्रवर्शनार्थमनुसन्धेयम् / 783 -कुमाराणां केवल हासपात्रीभवन्नपि दानमहिम्नोपाध्यायात् सत्कारं लभत एवेति चातुर्ये व्यज्यते।
SR No.600404
Book TitleSirisiriwal Kaha Part 02
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy