SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ बालकदा सिसिसरि 201 // तं चेव भणंतेहिं तेहिं वठेहिं दुद्दचित्तेहिं। उवसग्गिओ मुणिंदो खमापरो लिटुलट्ठीहिं // 1117 // जह जह ताडंति मुणिं ते दुट्टा तह तहा समुल्लसइ। हासरसो नरनाहे मुणिनाहे उवसमरसो अ॥ 1118 // ते कयमुणिउवसग्गा निब्भग्गा हणिअभूरिमयवग्गा / नरवइपुढिविलग्गा पत्ता निअयंमि नयरंमि // 1119 // तदेव नृपोक्तमेव वचनं भणद्भिः-जल्पद्भिस्तैर्दुष्टचितैः वञ्छै (ण्ठैः) मुनीन्द्रो लेष्टुमिः-लोष्टैर्यष्टिमि:लकुटेः उपसम्गित-उपद्रुतः, कीदृशो मुनीन्द्रः:-क्षमाप्रधानः // 1117 // ते दुष्टा वण्ठा यथा यथा मुनि ताडयन्ति तथा तथा नरनाथे--नृपे हास्यरसः समुल्लसति, मुनिनाथे-मुनीश्वरे च उपशमरस:--शान्तरसः समुल्लसति // 1118 // कुतो मुनेरुपसर्गो यैस्ते तथाऽत एव निर्भाग्या-भाग्यहीनाः पुनर्हता भूरयो बहवो मृगवर्गा-- मृगसमूहा यैस्ते तथा, ते वण्ठा नरपते--राज्ञः पृष्ठौ विलग्नाः सन्तो निजके-स्वकीये नगरे प्राप्ताः // 1119 // 1117 -अत्र 'तेहिं वंठेहिं दुद्दचित्तेहिं' इति हिंशब्दस्यासकृदावृत्त्या वृत्त्यनुप्रासोऽलङ्कारः। १११८-दुष्टचित्तस्याकार्ये सुमनसस्तु सत्कार्ये प्रवृत्तेलोंकेऽपि दर्शनात् / १११९-स्पष्टम् / // 201 //
SR No.600404
Book TitleSirisiriwal Kaha Part 02
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy