________________ इच्चाइजिणिंदागमउवएससएहिं बोहयंतीए / तीए न सकिओ सो निवारिउं पाववसणाओ॥१११४॥ अन्नदिणे सो सत्तहिं सएहिं उल्लंठदुट्टवंठेहिं / मइआसत्तो पत्तो कत्थवि एगमि वणगहणे // 1115 // दट्टण तत्थ एगं धम्मज्झयसंजुअं मुणिवरिंदै / राया भणेइ एसो चमरकरो कुडिओ कोऽवि // 1116 // आत्मानं नाशयन्ति // 1113 // इत्यादिभिर्जिनेन्द्रागमसम्बन्धिभिरुपदेशानां शतैर्बोधयन्त्या तया राश्या स राजा पापव्यसनानिवारयितुं न शक्योऽभूत् // 1114 // अन्यस्मिन्दिने स श्रीकान्तो राजा सप्तभिः शतैः उल्लण्ठदुष्टवण्ठैः पुरुषैः सह मृगयायां-पापी आसक्तः सन कुत्राप्येकस्मिन् वनगहने-दुरवगाहवने प्राप्तः // 1115 // तत्र वने एकं धर्मध्वजेन-रजोहरणेन संयुतं मुनिवरेन्द्रं दृष्ट्वा राजा भणति, मक्षिकापनयनार्थ चामरं करे यस्य स चामरकर एष कोऽपि कुष्ठिकोऽस्ति // 1116 // १११४-१११५-१११६-स्पष्टानि /