________________ सिसिसिरि // 217 // बालकदा सिद्धाणमाणंदरमालयाणं, नमो नमोऽणतचउकयाणं / सूरीण दूरीकयकुग्गहाणं, नमो नमो सूरसमप्पभा // 1206 // सुत्तवित्थारणतप्पराणं, नमो गमो वायगडुजराणं / साहण संसाहिअसंजमाणं, नमो ननो सुद्धदयादमाणं // 1207 // नमोऽस्तु, तथा दूरीकृतः कुग्रहः-कुत्सिताभिनिवेशो यस्ते दूरीकृतकुग्रहास्तेभ्यः पुनः सूरः सूर्य स्तेन समा-तुल्या प्रभा-ज्योतिर्येषां ते तथा देभ्यः सूरिभ्यः-आचार्येभ्यो नमो नमोऽस्तु // 1206 / / / सूत्रार्थयोर्षिस्तारणे तत्परेभ्यः वाचका-उपाध्यायाः कुञ्जरास्ते-हस्तिन इव गणशोभाकारित्वात् समर्थत्वाच्च वाचककुञ्जरास्तेभ्यो नमो नमोऽस्तु, तथा सं-सम्यक्प्रकारेण साधितः संयमो यैस्ते तथा तेभ्यः, पुनः दया च दमश्च दयादमौ शुद्धौ दयादमौ येषां ते तथा तेभ्यः साधुभ्यो नमो नमोऽस्तु / / 1207 // १२०६–अत्र कुन हपदश्लेषात् दूरीकृतकुग्रहत्वेन साधर्येण सूरिषु सूर्य्यसादृश्यवर्णनात् पूर्णोपमालङ्कारः। १२०७–अत्र वाचकस्य कुञ्जरत्वेनारोपे न भ्रमितव्यं साधाभावात् किन्तु “स्युस्तरपदे व्याघ्रकुञ्जरर्षभपुङ्गवाः” इत्याद्यमरकोश प्रामाण्येनोत्तरपदवर्तिनः कुञ्जरपदस्यात्रवाचकप्राशस्त्यावबोधनार्थत्वमवसेयम् / // 217 //