________________ चक्कारयविवरोवरि राहानामेण कट्टपुत्तलिया। ठविया हवेइ तीए वामच्छी किजए लक्खं // 879 // हिट्ठियतिल्लकडाहराहपडिबिंबलद्धलक्षणं / उड्ढसरेण नरेण तीए वेहो विहेयव्वो॥८८०॥ सो पुण केणवि विरलेण चेव विन्नायधणुहवेएण / उत्तमनरेण किजइ जं गिजइ एरिसं लोए // 881 // विसृष्टया भ्रमतीत्यर्थः / / 878 // चक्राणां अरकेषु यानि विवरणानि-छिद्राणि तेषामुपरि राधा इतिनाम्ना काष्ठपुत्रिका-काष्ठमयी पञ्चालिका स्थापिता भवति, तस्या वाममक्षि लक्ष्य-वेध्यं क्रियते // 879 // अधःस्थितो यस्तैलकटाहकस्तस्मिन् यत् राधायाः प्रतिबिम्बं तेन लब्धं लक्ष्य-वेध्यं येन स तेन नरेण ऊर्द्धमुखबाणेन तस्या राधाया वामाक्षिप्रदेशे वेधो विधातव्यः-कर्तव्यः // 880 // सराधावेधः पुनः केनापि विरलेनैव-उत्तमनरेण क्रियते, कीदशेन?-विज्ञातो-विशेषेण ज्ञातो धनुर्वेदो येन स है 18 तेन, ईदृशेन राधावेधः साध्यते इत्यर्थः, यस्मात्कारणात् लोके ईदृशं गीयते-कथ्यते // 881 // तथाहि-विन 878-879-880 इति श्लोकत्रयेण सोपष्टम्म राधावेधस्वरुपं निरूपितमवसेयम् / ८८१-स्पष्टम् / SHRESERIES