SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ वालकहा सिरिसिरि // 161 // विणयंता चेव गुणा संतंतरसा किआ उ भावंता। कव्वं च नाडयंतं राहावहतमीसत्थं // 882 // त सोऊणमिमीए नरवर ! तुह नंदणाइ सहसत्ति। बहुलोयाण समक्खं इमा पइन्ना कया अस्थि // 883 // जो किर मह दिट्ठीए राहावेहं करिस्सए कोवि / तं चेव निच्छएण अहं वरिस्सामि नररयणं // 884 // योऽन्ते येषां ते विनयान्ता एव गुणाः सन्ति, सर्वगुणेषु विनयस्यैव प्राधान्यमित्यर्थः, तथा शान्तो रसोऽन्ते येषां ते शान्तान्ता रसाः सन्ति, रसेषु शान्तरसस्यैव प्राधान्यमित्यर्थः, पुनर्भावः-शुद्धाध्यवसाय एव अन्ते यासा ता है. भावान्ताः क्रिया-देवदर्शनाद्याः सन्ति, एतावता क्रियासु भावस्यैव प्राधान्यमित्यर्थः, च पुनर्नाटकं अन्ते यस्य तन्नाटकान्तमेव काव्येषु नाटकस्यैव प्राधान्यात् , तथा राधावेधोऽन्ते यस्य तद्राधावेधान्तं शस्त्रविज्ञान-शस्त्रविद्वानेषु तस्यैव प्राधान्यमित्यर्थः, ईकारः पादपूरणे // 882 // ततः राधावेधस्वरूपं श्रुत्वा हे नरवर-हे महाराज ! अनया त्वत्पुत्र्या सहसा-अकस्मात् बहुलोकानां समक्ष-प्रत्यक्षं इयं प्रतिज्ञा कृताऽस्ति, पूर्वार्द्धान्त इतिशब्दः पादपुरणे // 883 // केयं प्रतिज्ञेत्याह-यः किल कोऽपि पुमान् मम दृष्टौ-मम नेत्रागतो राधावेचं करिष्यते तमेव नर- M ८८५-८८३--स्सष्टे / ८८५-"मादिद्वीप" इत्युक्त्याऽन्यथा विश्वासाभावः प्रतीयते / // 161 //
SR No.600404
Book TitleSirisiriwal Kaha Part 02
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy