SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ एआइ पइन्नाए नज्जइ पुरिमुत्तमस्स कस्सावि। नृणं इमा भविस्सइ पत्ती धन्ना सुकयपुन्ना / / 885 // ता तुज्झेऽवि नरेसर ! गधं चिंतं चावि वेगेण / कारेह वित्थरेणं राहावेहस्स सामग्गि // 886 / / तं च तहा मंडाविअ रजावि निमन्तिया नरिंदा य। परमिक्कणवि कवि राहावेहो न सो विहिओ // 887 // रत्न निश्चयेन अहं वरिष्यामि-भतृत्वेनाङ्गीकरिष्यामि // 884 // एतया प्रतिज्ञया 'नजइति ज्ञायते नूनंनिश्चयेन इयं भवत्पुत्री कस्यापि पुरुषोत्तमस्य-उत्तमनरस्य पत्नो-भार्या भविष्यति, कीदृशी इयं ?-धन्या, पुनः सुष्ट कृतं पुण्यं यया सा सुकृतपुण्या / / 885 // तत्-तस्मात्कारणात् हे नरेश्वर ! यूयमपि एवं पूर्वोक्तप्रकारां चिन्तां त्यक्त्वा वेगेन राधावेवस्य सामग्री विस्तारेण कारयत / / 886 // तां च राधावेधसामग्री तथा-तेन प्रकारेण मण्डयित्वा राज्ञापि नरेन्द्राश्च निमत्रिता-आहृताः परमेकेनापि-राज्ञा स राधावेधो न विहितो-न कृतः // 887 // हु इति निश्चये स राधा ८८५-८८६-स्पष्टे / ८८७--अत्र व वि' इति विवक्षामा प्रथम केणवि पदस्य इकणवि बष्टकत्वादनथैकतया पृथगर्थत्वामावेsपि यमकालङ्कारः सत्यर्थ पृथगाया: स्वरब्यजनसंखतेः / क्रमेण तेनेवावृत्तिर्यमकं विनिगद्यते इति साहित्यदर्पणे तल्लक्षणम् / /
SR No.600404
Book TitleSirisiriwal Kaha Part 02
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy