________________ सिरिसिरि सोवि हु जइ होइ अणेण चव कुमरेण गुरुपभावेणं / नो अन्नेणं कवि होही सो निच्छओ ऐसो॥८८८ // एवं कहिऊण निअढियस्स भट्टस्स कुंडलं दाउं / . कुमरोऽवि सपरिवारो निवदत्तावासमणुपत्तो // 889 // तत्य ठिओ तं रयति रमणीगणरमणरंगरसवसओ। पच्चूसे पुण पत्तो कुल्लागपुरे तहच्चेव // 890 // वेधोऽपि यदि भवति तर्हि अनेनैव कुमारेण भविष्यति, कीदृशेन ?-गुरुप्रभावेण-गुरु:--महान प्रभावो यस्य स तेनेति, स राधावेधोऽन्येन केनापि पुरुषेण नो भविष्यति, एष निश्चयोऽस्ति // 888 // एवं कथयित्वा निवृ-- त्ताय भट्टाय कुण्डलं दवा कुमारोऽपि सपरिवारः -स्त्र्यादिपरिवारसहितो नृपेण-राज्ञा दत्तमावास-मन्दिरं अनुप्राप्तः॥८८९ // रमणीनां -स्त्रीणां यो गणः-समूहस्तेन सह यत् रमणं तत्र यो रङ्गो-रागः अनुरक्तत्वमितियावत् स एव रसः स्वादस्तस्य वशात् तां रजनी-रात्रि तत्रावासे स्थितः, प्रत्यूषे- प्रभाते पुनस्तथैव-तेनैव प्रकारेण हारप्रभावेणेत्यर्थः कुल्लागपुरे प्राप्ताः (सः)॥८९० // ८८८-८८९--८९०-स्पष्टानि / // 162 //