SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ ताण उवरिं च एगा पुत्ती गुणसुंदरित्ति नामेणं / जा रूवेणं रभा बंभी अ कलाकलावेणं // 764 // तीए कया पइन्ना जो मं वीणाकलाइ निजिणइ / सो चेव मज्झ भत्ता अन्नेहिं न किंपि मह कजं // 765 // तं सोऊणं पत्ता तत्थ नरिंदाण नंदणाऽणेगे। वीणाए अब्भासं कुणमाणा संति पइदिवसं // 766 // अस्ति, या पुत्री रूपेण-लावण्येन सौन्दर्येणेत्यर्थः रम्भा-रम्भादेवाङ्गनातुल्या वर्तते, च पुनः कलाकलापेनकलानां समूहेन ब्राह्मी-सरस्वती तुल्याऽस्ति // 764 // तया प्रतिज्ञा कृताऽस्ति, कीदृशीत्याह--यः पुमान् वीणाकलया-वीणावादनचातुर्येण मां निर्जयतिनिःशेषेण जयति स एव मम भर्ता, अन्यैः पुरुषैर्मम किमपि कार्य प्रयोजनं नास्ति // 765 // तत् श्रुत्वा तनगरे अनेके-बहवो नरेन्द्राणां-राज्ञां नन्दनाः-पुत्रा प्राप्ताः प्रतिदिवसं-प्रत्यहं वीणाया अभ्यासं कुर्वाणाः सन्ति ७६४--अत्र कतिलकाया रूपेण रम्भारूपत्वस्य कलाकलापेन ब्राह्मीरूपत्वस्य वर्णनापकमलहारः। ७६५-स्पष्टम् / ७६६-मत्र नरेन्द्रनन्दनानां चीणाभ्यासस्य परीक्षोत्तीर्णतासम्पत्तिः प्रयोजनम् /
SR No.600404
Book TitleSirisiriwal Kaha Part 02
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy