________________ सिरिसिरि इत्थंतरंमि तियणभाणू सिरिवद्धमाणजिणनाहो / वालकद्दा // 23 // अइसयसिरिसणाहो समागओ तत्थ उज्जाणे // 1320 // देवेहिं समवसरणं रइअं अच्चंतसुंदरं सारं / सिरिवद्धमाणसामी उवविट्ठो तत्थ तिजयपहू // 1321 // गोयमपमुहेसु गणीसरेसु सक्काइऐसु देवेमु / सेणिअपमुह निवेसु अ तहिं निविड्रेस सव्वेसु // 1322 // | // 1319 // अत्रान्तरे-अस्मिन्नवसरे त्रिभुवनभानु:-त्रैलोक्यमर्यः श्रीवर्द्धमानजिननाथः अतिशयश्रिया-पाती हार्याधतिशयलक्ष्म्या सनाथः-सहितस्तत्रोद्याने समागतः // 1320 / / देवः अत्यन्तसुन्दरं सारं-प्रधान 8 समवसरणं रचितं, तत्र-तस्मिन् समवसरणे त्रिजगत्मभुः श्रीवर्द्धमानस्वामी उपविष्टः / / 1321 // गौतमप्रमुखेषु गणीश्वरेषु-गणभृद्वरेषु शक्रादिकेषु-सौधर्मेन्द्रादिषु देवेषु चः पुनः श्रेणिकप्रमुखेषु नृपेषु-राजसु सर्वेषु तत्र समवसरणे निविष्टेषु-उपविष्टेषु सत्सु // 1322 // श्रेणिकमुद्दिश्य-श्रेणिकनृपस्य नामोच्चारं कृत्वा प्रभुः| श्रीवद्धमानस्वामी प्रभणति-प्रकर्षेण कथयति, हे नरनाथ-हे राजन् ! इदं नवपदमाहात्म्यं तव चित्ते अतिगु-| 1320 - श्री वर्धमानजिननाथस्य त्रिभुवनभानुत्ववर्णनाद्पकमलकारः। 1321 - 1322 - 1323 स्पष्टानि / IP23 // 44वष्ट