SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ सेणियमुहिस्स पढ़ पभणइ नरनाह ? तुज्ज चित्तंमि / नवपयमाहप्पमिणं अहगुरुयं कुणइ अच्छरियं / / 1323 // तं च इमेसि पयाणं कित्तियमित्तं इमं तए नायं / जं सव्वाण सुहाणं मूलं आराहणमिमेसि // 1324 // एयाराहणमूलं च पाणिणं केवलो सुहोभावो। सो होइ धुवं जीवाण निम्मलाप्पाण नन्नेसिं॥ 1325 // जेविय संझप्पवियप्पवज्जिया हुंति निम्मलप्पाणो। ते चेव नवपयाई नवसु पएसुं च ते चेव // 1326 // रुक-महत्तरं आश्चर्य करोति / / 1323 // एषां पदानां तच्च इदं माहात्म्यं त्वया कियन्मात्रं ज्ञातं ?, अल्पमेव ज्ञातमित्यर्थः, यद्-यस्मात्कारणात् एषां आराधनं सर्वेषां सुखानां मूलं वर्त्तते // 1324 // एतेषां पदानामाराधनस्य मूल-मूलकारणं प्राणिना केवल एकः शुभो भावोऽस्ति, स शुभो भावो ध्रुव-निश्चितं निमल आत्मा येषां ते निर्मलात्मानः तेषामेव जीवानां भवति, नान्येषां अशुद्धात्मनाम् // 1325 // येऽपि च सङ्कल्पविकल्पवर्जिताः-त्यक्तसांसारिकशुभाशुभवितर्का निर्मलात्मानो जीवाः ते एव नवपदानि सन्ति, चः पुनः नवसु 1324 –ससुखमूलं यदाराधनं तत् सर्वाशे न सर्वथा शातुमशक्यमितिभावः / 1325 - एतदाराधने शुभभावस्य, तत्र पुन निर्मलात्मत्वस्य कारणत्वात् काव्यलिङ्गद्वयम् 1326 - स्पष्टम् /
SR No.600404
Book TitleSirisiriwal Kaha Part 02
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy