________________ वालकहा सिरिसिरि जं झापो पायंतो अरिहंतं रूवसुपयपिंडत्थं / // 237) अरिहंतपयमयं चिय अप्पं पिक्खेइ पच्चक्ख // 1327 // रूवाईअसहावो केवलसत्राण दंसणाणंदो। जो चेव य परमप्पा सो सिद्धप्पा न संदेहो // 1328 // पंचप्पत्थाणमयायरियमहामंतझाणलीलमणो। पंचविहायरमओ आयच्चि अ होइ आयरिओ // 1329 // का पदेषु ते एव जीवाः सन्ति / / 1326 / / अथोक्तमेवार्थमुपपादयति, यद्-यस्मात्कारणात ध्याता-ध्यानकर्ता / पुमान रूपसुपदपिण्डस्य-रूपस्थं पदस्थं पिण्डस्थं अहन्तं-परमात्मानं ध्यायन् प्रत्यक्षं-साक्षात् अर्हत्पदमयंअर्हत्पदस्वरूपमेव आत्मानं प्रेक्षते-पश्यति, तत्र रूपस्थं सर्वातिशयोपेतं समवसरणस्थं पदस्थ अहमित्यादिपावनपदस्थं पिण्डं-शरीरं तत्रतिष्ठतीति पिण्डस्यं पूर्व पिण्डस्थं ध्येयं, पश्चात् पदस्थ, ततो रूपस्थमिति क्रमः // 1327 // रूपं पौद्गलिकं, रूपं अतीतः अतिक्रान्तः स्वभावो यस्य स तथा, अत एव केवलाः-परिपूर्णाः सज्ज्ञानदर्शनानन्दा यस्य स तथाभूतो य एव परात्मा स सिद्धात्मा उच्यते, नात्र सन्देहः // 1328 // पञ्चप्रस्थानमयो यः आचार्यसम्बन्धी महामन्त्रः-प्रधानमंत्रस्तस्य ध्याने लीनं मनो यस्य स तथा, पुनः पञ्चविधो 1327 - 3398 पूर्वार्द्ध वृत्त्यनुप्रासः, उत्तरार्द्ध पुन छेकानुनासोऽलङ्कारः / 1329 अनुपासः // 237 //