SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ एयाइं च पयाई आराहंताण भव्वसत्ताणं। हंतु सयावि हु मंगलकल्लाणसमिद्धिविद्धीओ॥ 1316 // एवं तिकालगोअरनाणे सिरिगोयमंमि गणनोहे / कहिऊण ठिए सेणियराओ जा नमवि मुणिनाहं // 1317 // उडे। तओ हरिसियचित्तो ता तत्थ कोवि नरनाहं / विन्नवह देव ? बद्धाविज्जसि वोरागमेण तुमं // 1318 // तं मोऊणं सेणिअ नरनाहो पमुइओ सचित्तमि / रोमंच कवचिअतणू बद्धावणियं च से देह // 1319 / / तस्मिन् गौतमे गणनाथे-गणेश्वरे कथयित्वा स्थिते सति श्रेणिकराजो मुनिनाथं नत्वा यावत् // 1317 // ततः स्थानात् उत्तिष्ठति, तावत् हर्षितं चित्तं यस्य स तथाभूतः कोऽपि पुरुषः तत्र प्रदेशे नरनाथं-राजानं विज्ञपयति, 'हे देव' हे महाराज ! वीरस्य प्रभोरागमेन-अत्रागमनेन त्वं वर्धाप्यसे / / 1318 // तद्वचनं श्रुत्वा श्रेणिकनरनाथः स्वचित्ते प्रमुदितो-हर्षितः पुनः रोमाञ्चैः-रोमोद्गमैः कवचिता कवचयुक्ता तनुः-शरीरं यस्य स तथाभूतः सन् ' से ' ति तस्य-तस्मै इत्यर्थः, वर्धापनिकां ददाति-यथोचितं द्रव्यं ददातीत्यर्थः 1315 - 1316 - 1397 - 1318 - 1319 स्पष्टानि /
SR No.600404
Book TitleSirisiriwal Kaha Part 02
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy