SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ 5094 सत्तहिं सएहिं तेहिं सेवयपुरिसेहिं तस्स नरवइणो। दट्ठण धम्मकरणं पसंसिअं किंपि खणमित्तं // 1144 // ने अन्नविणे रायाएसेणं सीहनामनरवडणो। हणिऊण गाममिकं जा वलिआ गोधण गहिउं // 1145 // ता पुष्ट्रि पत्तो सीहो बहुबलकलिओ पयंडभुअदंडो। तेण कुविएण सव्वे धाडयपुरिसा हया तत्थ // 1146 // तस्य नरपतेः-राज्ञो धर्मकरणं-प्रागुक्तनीत्या धर्मकार्यकरणं दृष्ट्वा क्षणमात्रं किमपि प्रशंसितम्-अस्माकं स्वामी | सम्यकार्य कुरुते इत्यादिका प्रशंसा कृतेत्यर्थः // 1144 // अन्यस्मिन्दिने ते सप्तशतपुरुषा राज्ञ आदेशेन-आज़या सिंहनाम्नो नरपतेः-नृपस्य एकं ग्रामं हत्वा गोधनं गृहीत्वा यावत्पश्चाद्वलिताः॥११४५।। तावद्वहुबलकलितो. बहुसैन्ययुक्तः पुनः प्रचण्डौ भुजदण्डौ यस्य स तथाभूतः सिंहो राजा तेषां पृष्ठे प्राप्तः, तेन सिंहेन कुपितेन सता तत्र प्रदेशे सर्वे धाटकपुरुषा हताः-मारिता ११४४-११४५-स्पष्टे / ११४६-अत्र घाटकपुरुषहनने सिंहराजस्य बहुबलकलितत्वं प्रचण्डभुजदण्डत्वं कारणतया कथितं काव्यलिङ्गमलङ्कारमुद्भावयति / CE%%%946
SR No.600404
Book TitleSirisiriwal Kaha Part 02
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy