SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ बालकहा सिरिसिरि // 205 // ता जइ करेइ सम्मं एयस्ताराहणं नरवरोऽवि / तो छुट्टइ सयलाणं पावाणं नत्यि संदेहो // 1141 // तो सिक्खिऊण पूआतवोविहाणाइअं विहिं राया। भत्तीइ सिद्धचक्कं आराहइ सिरिमइसमेओ // 1142 // . पन्ने अतवोकम्मे रन्ना मंडाविए अ उज्जमणे / सिरिमइसहीहि अट्ठहि विहिआ अणुमोअणा तस्प्त // 1143 // तत्-तस्मात्कारणात् नरवरोऽपि-राजापि यदि सम्यक् एतस्य-श्रीसिद्धचक्रस्य आराधनं करोति तत्| तर्हि सकलेभ्यः-सर्वेभ्यः पापेभ्यछुटति, अत्र सन्देहो नास्ति // 1141 // ततो राजा पूजायास्तपसश्च यद्विधानं करणं तदादिकं विधि शिक्षयित्वा श्रीमत्या राज्या समेतःसहितो भक्त्या सिद्धचक्रं आराधयति // 1142 / / / च पुनस्तपः कर्मणि-तपःक्रियायां पूर्ण सति राज्ञ उद्यापने च मण्डिते सति अष्टभिः श्रीमत्याः 8 सखीभिस्तस्य-उद्यापनयुक्ततपसोऽनुमोदना-प्रशंसा विहिता-कृता // 1143 // तैः सप्तभिः शतैः सेवकपुरुषैः ११४१-“नथिसंदेहो" इत्यनेन स्ववचसि दाढ्यं प्रत्यायितं व्यज्यते / ११४२-११४३-स्पष्टे / // 205 //
SR No.600404
Book TitleSirisiriwal Kaha Part 02
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy