________________ वालकहा सिरिसिरि // 206 // तेऽवि मरिऊण खत्तिअपुत्ता होऊण तरुणभावेऽवि। साहूवसग्गपावप्पसायओ कुहिणो जाया // 1147 // . जो सिरिकतो राया पुन्नपभावेण सो तुम जाओ। सिरिमइजीवो मयणासुंदरि एसा मुणितत्ता // 1148 // जं पुब्बंपि दु धम्पुज्जमपरा तुहहिइकतल्लिच्छा। आसि इमा तं जाया एसा तुह मूलपट्टमि // 1149 // इत्यर्थः // 1146 // तेऽपि सप्तशतनृपसेवका मृत्वा क्षत्रियाणां पुत्रा भूत्वा तरुणाभावेऽपि-यौवनेऽपि साधूपसर्गपापप्रसादात् कुष्ठिनो जाताः, साधूनामुपसर्गाः साधूपसर्गास्ते एव पापहेतुत्वात्पापं तस्य प्रसादात् कुण्ठोत्पत्तिरभूदित्यर्थः // 1147 // यः श्रीकान्तो राजा स पुण्यप्रभावेण त्वं जातः, श्रीमत्या जीव एषा मदनसुंदरी जाता, कीदृशी एषा ?-मुणितं-ज्ञातं तचं यया सा तथा // 1148 // हु इति निश्चितं इयं यद्यस्मात् कारणात् पूर्वमपि धर्म य उद्यमः स एव परः-प्रधानः यस्याः सा धर्मोद्यमपरा, पुनस्तव यत् हितं तत्र एका सा एव लिप्सा यस्याः सा एवम्भूता आसीत् तत्-तस्मात्कारणात् एषा तव मूलपट्टे जाता, मूलपट्टराज्ञी अभूदित्यर्थः // 1149 // ११४७-११४८-११४९-स्पष्टानि / SPERSPEECHES // 206 //