SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ R तुमए जहा मुणीणं विहिआ आसायणा तहा चेव / कुहितं जलमजणमवि डुंबत्तं च संपत्तं // 1150 // जं च तए तीए सिरिमइइ वयणण सिद्धचक्कस्स / आराहणा कया तं मयणावयणा सुहं पत्तो // 1151 // जो एसो वित्थारो रिद्धिविसेसस्स तुज्झ संजाओ। सो सयलोऽवि पसाओ नायवो सिद्धचक्कस्स // 1152 // __ त्वया यथा-येन प्रकारेण मुनीनां आशातना-विराधना विहिता-कृता तथैव-तेनैव प्रकारेण त्वया इहभवे कुष्ठित्वं ततो जलमजनं-समुद्रजले पतनं च पुनः डुम्बत्वमपि सम्प्राप्तम् // 1150 // च पुनर्यच्चया तस्याः श्रीमत्या वचनेन सिद्धचक्रस्याराधना कृता तन्मदनसुन्दरीवचनान् इह सुखं प्राप्तः // 1151 // य एष तव ऋद्धिविशेषस्य विस्तारः सातः स सकलोऽपि-समस्तोऽपि सिद्धचक्रस्य प्रसादः-अनुग्रहो ज्ञातव्यः // 1152 / / ११५०-श्रीकान्तभवे मुनिविराधनादेव श्रीपालभवे कुष्ठित्वं समुद्रजलमज्जनं दुम्बस्वञ्च संजातम् / ११५१-णकारस्य वृत्त्यनुप्रासः / ११५२-श्रीपालस्य ऋद्धिविस्तारे सिद्धचक्रप्रसादस्य कारणतया कथनात् काव्यलिङ्गमलङ्कारः।
SR No.600404
Book TitleSirisiriwal Kaha Part 02
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy