SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ ता तुझे भो महाभागा !, नाऊणं तत्तमुत्तमं / सम्मं झाएह जं सिग्छ, पावहाणंदसंपयं // 1102 // एवं सो मुणिराओ काऊणं देसणं ठिओ जाव / ताव सिरिपालराया विणयपरो जंपए एवं // 1103 // नाणमहोयहि ! भयवं केण कुकम्मेण तारिसो रोगो। बालत्ते मह जाओ? केण सुकम्मेण समिओ अ ? // 1104 // ततः-तस्मात्कारणात् भो! महाभागा-अहो ! महाभाग्यवन्तो यूयमिदं उत्तमं तच्च ज्ञात्वा सम्यग् यथा स्यासथा ध्यायत, यत्-यतः शीघ्र आनन्दसम्पदं-परमाह्लादरूपसम्पत्तिं प्राप्नुत // 1102 // सोजितसेनो मुनिराज एवम्-उक्तप्रकारेण देशनां कृत्वा यावत् स्थितस्तावत् श्रीपालो राजा विनयपरः सन् एवं-वक्ष्यमाणप्रकारेण जल्पति वदति // 1103 // हे ज्ञानमहोदधे-हे ज्ञानसमुद्र ! हे भगवन् ! केन कुकर्मणा मम बालत्वे तादृशो रोगो जात-उत्पन्नः 1 च पुनः केन सुकर्मणा शान्तो-नाशम्प्राप्तः ? // 1104 // च पुनः केन कर्म ११०२-उत्तमतत्त्वज्ञानस्य परमाह्लादसम्पत्तिजनकत्वमनेन प्रतिपादितम् / ११०३-स्पष्टम् / ११०४-मुने निसमुद्रत्वकथनेन जलधौ सर्वनदीजलमिव सर्वप्रकारकं शानं तस्मिन् संसूचितम् /
SR No.600404
Book TitleSirisiriwal Kaha Part 02
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy