________________ सिरिसिरि बालकदा केण च कम्मणाऽहं ठाणे ठाणे अ एरिसिं रिद्धिं / संपत्तो? तह केणं कुकम्मणा सायरे पडिओ ? // 1105 // तह केण नीअकम्मेण चेव डुंबत्तणं महाघोरं / पत्तोऽहं ? तं सव्वं कहेह काऊण सुपसायं // 1106 // तो भणइ मुणिवरिंदो नरवर ! जीनाण इत्य संसारे / पुवकयकम्मवसओ हवति सुक्खाई दुक्खाई // 1107 // इत्येव भरहवासे हिरन्नउरनामयंमि वरनयरे। सिरिकतो नाम निवो पावढिपसत्तओ अस्थि // 1108 // णाऽहं स्थाने स्थाने ईदृशीं ऋद्धिं सम्प्राप्तः 1 तथा केन-कर्मणाऽहं सागरे-समुद्रे पतितः? // 1105 // तथा केन नीचकर्मणा एवाहं महाघोर-महादारुणं डुम्बत्वं प्राप्तः? तत्सर्वं सुतरामतिशयेन प्रसादं कृत्वा कथय // 1106 // ___ ततः-तदनन्तरं मुनिवरेन्द्रो भणति हे नरवर हे राजन् ! अत्र-अस्मिन् संसारे जीवानां पूर्वकृतकर्मणां वशात् सुखानि दुःखानि च भवन्ति / / 1107 / / अत्रैव भरतक्षेत्रे हिरण्यपुरनामके प्रधाननगरे पापद्धौं-आखेटके प्रसक्त-आसक्तः श्रीकान्तो नाम नृपो-राजाऽम्ति-आसीदित्यर्थः / / 1108 / / तस्य राज्ञः शरीरशोभया ११०५-ऋद्धिप्राप्ति समुद्रपतनयो विरुद्धकर्मफलत्वात् सन्देहो युज्यते / ११०६-स्पष्टम् / 1107 अत्र सुखदुःखकारणत्वं पूर्वकृतकर्मणः प्रतिपादितं भवति / ११०८-स्पष्टम् / // 199 //