________________ सिरिसिरि बालकहा तत्तो नवपइ एसा, तत्तभूआ विसेसओ। सब्वेहिं भव्वसत्तेहिं, नेआ झेआ य निच्चसो // 1099 // एयं नवपयं भव्वा !, झायंता सुद्धमाणसा / अप्पणो चेव अप्पंमि, सक्खं पिक्खंति अप्पयं // 1100 // अप्पंमि पिक्खिए जं च, खणे खिज्जइ कम्मयं / न तं तवेण तिब्बेण, जम्मकोडीहिं खिज्जए॥११०१॥ पदानां समाहारो नवपदी सर्वैर्भव्यसत्वैः-भव्यप्राणिभिर्विशेषत स्तच्चभूता ज्ञेया नित्यशो ध्येया-ध्यातव्या च // 1099 // एतां नवपदी ज्ञात्वा शुद्ध मानसं-मनो येषां ते शुद्धमानसाः सन्तो ध्यायन्तो नरा आत्मना| स्वयमेव आत्मनि-स्वस्मिन् साक्षात्-प्रत्यक्षं आत्मानं प्रेक्षन्ते-पश्यन्ति // 1100 // आत्मनि प्रेक्षिते-दृष्टे सति क्षणे-क्षणमात्रे यच्च कर्म क्षीयते तत्कर्म तीव्रण तपसा जन्मकोटिभिरपि न क्षीयते // 1101 // 1099 स्पष्टम् / ११००–एकस्यैवात्मनः कर्तृत्वं कर्मत्वं करणत्वञ्चानेन प्रतिपादितम् / ११०१-पतेन “झानाग्निः सर्वकर्माणि भस्मसात्कुरुतेऽर्जुन" इति सिद्धान्तस्यैक्यं प्रतिपादितम् / // 198 //