SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ RECEPOK साहयंता इमं सम्म, तत्तरूवा सुसाहुणो। एअस्स सद्दहाणेणं, सुतत्तं दसणंपि हु // 1096 // एअस्सेवावबोहेणं, तत्तं नाणंपि निच्छयं / एअस्साराहणारूवं, तत्तं चारित्तमेव य // 1097 // इत्तो जा निजरा तीए, रूवं तत्तं तवोऽवि अ। एवमेआई सव्वाइं, पयाई तत्तमुत्तमं // 1098 // तत्वम् // 1095 // इमं धर्म सम्यक साधयन्तः सुसाधवस्तवरूपाः सन्ति, एतस्य धर्मस्य श्रद्धानेन दर्शनंसम्यक्त्वमपि सुष्ठु-शोभनं तत्त्वम् // 1096 // एतस्य धर्मस्यैव अवबोधेन-सम्यगज्ञानेन निश्चय-निश्चयात्मकं वस्तनिर्णयात्मक वस्तुनिर्णयजनकं ज्ञानमपि तञ्च, च पुनरेतस्य धर्मस्य आराधनारूपं चारित्रमपि तत्त्वं, एवशब्दोऽप्यर्थे // 1097 // इत:-अस्माच्चारित्रात् या कर्मणां निर्जरा तस्या रूपं-स्वरूपं तपोऽपि च तत्त्वमस्ति, एवम्-अमुना प्रकारेण एतानि सर्वाणि पदानि उत्तम-सर्वोत्कृष्टं तत्त्वमस्ति, अत्र जातावेकवचनम् // 1098 // ततः-तस्मात्कारणात् एषा-अनन्तरोक्ता नवानां १०९७-एतश्लोकेन शानस्य चारित्रस्य च तत्त्वद्वयत्वेन स्वीकृतम् / १०९८-निर्जरारूपस्य तपसोऽनेन तत्त्वत्वं प्रतिपादितम् / /
SR No.600404
Book TitleSirisiriwal Kaha Part 02
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy