________________ 4 वालकहा सिरिसिरि // 126 // 45454 तुम्हह दुटु न देखिसिइ मालह तणइ पमाणि / एम भणेविणु चक्कहरि देवी गई नियठाणि // 677 // एतानि त्रीण्यपि दोहाछंदांसि बोध्यानि // पभणंति तओ तिन्निवि, ते पुरिसा सरलघुद्धिणो धवलं / / दिलु कुबुद्धिदायगफलं तए एरिसविवागं // 678 // एयाणं च सईणं सरणपभावेण जइवि जीवंतो। छुट्टोऽसि तहवि पावं पुणो करंतो लहसिऽणत्थं // 679 // युवाभ्यां दुष्टः पुमान् न द्रक्ष्यति-न विलोकयिष्यतीत्यर्थः, एवं भणित्वा चक्रधरा-चक्रेश्वरीदेवी निजस्थाने गता, स्वस्थानं गतवतीत्यर्थः / / 677 / / / ततः-तदनन्तरं ते त्रयोऽपि सरलबुद्धयः-ऋजुबुद्धिधराः पुरुषाः धवलं प्रभणन्ति-कथयन्ति, किं भणन्ती त्याह-हे धवल ! ईदृशो विपाकः-परिपाको यस्य तत् ईदृशविपाकं कुबुद्धिदायकस्य फलं त्वया दृष्टम् // 678 // च पुनः एतयोः सत्योः शरणप्रभावेण यद्यपि त्वं जीवन् छुटितोऽसि तथापि पुनः पापं कुर्वन् अनर्थ लभसे ?प्राप्स्यसीत्यर्थः॥ 679 // यः पुमान् पररमणीभिः-परस्त्रीभिः सह रमणे एका लालसा-तृष्णा यस्य स एवं ६७७-६७८-स्पष्टे / ६७१-अत्र परस्त्रीरमणलालसस्य रागग्रहगृहोतस्य सामान्यस्य वरकुकुरत्व कथनस्याप्रस्तुतस्य ताहशस्त्वं मनुष्यरूपेण खरकुकुर एवेति प्रस्तुतार्थव्यजकतयाऽप्रस्तुत प्रशंसानामालङ्कार अप्रस्तुत प्रशंसा स्यात् सा यत्र प्रस्तुताश्रया / इति चन्द्रालोके तल्लक्षणस्मरणात् / // 126 //