________________ जो पररमणीरमणिकलालसो होइ रागगहगहिओ। जइ सो वुच्चइ पुरिसो ता के खरकुक्कुरा अन्ने ? // 680 // धिद्धी ताण नराणं जे पररमणीण रूवमित्तेणं / खुहिआ हणंति सव्वं कुलजससग्गापवग्गसुहं // 681 // जलहिंमि वहताणं पोआणं जाव कइवयदिणाई। जायाई तओ पुणरवि धवलो चिंतेइ हिययंमि // 682 // 8 विधो भवति, कीदृशः सन् ?-रागः-कामराग एव ग्रहस्तेन गृहीतः सन् , यदि स पुमानपि पुरुष उच्यते तत् -तहि मनुष्यरूपेण खरकुकुरा-गर्दभश्वाना अन्ये के उच्यन्ते // 680 // तान् नरान् धिर धिगस्तु-धिकारोऽस्तु है ये पररमणीनां रूपमात्रेण क्षुभिताः-चलिताः सन्तः सर्व कुलयशःस्वर्गापवर्गसुख नन्ति-विनाशयन्ति, कुलंउच्चैर्गोत्रं यशः-कीर्तिः स्वर्गसुखं प्रतीत अपवर्गसुख-मोक्षसुखं, एतेषां समाहारद्वन्द्वः // 681 // जलधौ-समुद्रे वहतां पोतानां-प्रवणानां यावत् कतिपयानि-कियन्ति दिनानि जातानि ततः पुनरपि धवलो हृदये चिन्तयति, किं चिन्तयतीत्याह // 682 // अहो इति आश्चर्य मम पुण्योदयोऽस्तीति, कथमि ६८१-अत्र पररमणीरूपमात्रलोभस्य कुलयशः स्वर्गाग्वर्गसुखहनन हेतुत्वोक्त्या काव्यलिगमलङ्कारः / ६८२-स्पष्टम् /