________________ सिरिसिरि // 127 // बालकहा अत्यि अहो मह पुन्नोदयत्ति जं सो उवद्दवो टलिओ। फलिया एसा य सिरी सव्वावि सुहेण मज्झेव // 683 / / जइ रमणीओ एयाओ कहवि मन्नंति मह कलसतं / . . ताऽहं होमि कयत्यो इंदाओ वा समन्भहिओ॥ 684 // इअ चिंतिऊण तेणं जा दूइमुहेण पत्थिया ताओ। ता ताहिं कुवियाहिं दूइ निभत्थिया बाढं // 685 // त्याह-यद्-यस्मात् कारणात् सः-प्रागुक्तस्वरूप उपद्रवष्टलितश्च पुनः एषा सर्वापि श्रीः-लक्ष्मीः सुखेन ममैव फलिता-फलवती जाता, अथ मां विनाऽस्या अन्यः स्वामा क इत्यर्थः॥६८३॥ यदि एते द्वे रमण्यौ-स्त्रियौ कथमपि-केनापि प्रकारेण मम कलत्रत्वं-वधूत्वं मन्येते तत्-तर्हि अहं कृतार्यों भवामि-निष्पन्नप्रयोजनः स्यामित्यर्थः, वाऽथवा इन्द्रादपि समभ्यधिकः स्याम् / / 684 // इति चिन्तयित्वा तेन धवलेन यावत दतीमुखेन ते स्त्रियौ प्रार्थिते-प्रार्थनाविषयीकृते तावत् कुपिताभ्यां-ऋद्धाभ्यां ताभ्यां मदनाभ्यां दती बाढं-अत्यर्य निर्भसिता-तर्जिता // 685 // ६८३-६८४-स्पष्टे। ६५-लज्जया भयेन वा तस्य स्वयं किमपि निवेदयितुमासामर्थ्य व्यज्यते / // 127 //