________________ देव ! तुमं बालोवि हु पियपट्टे ठाविओऽवि दुटेणं / उहाविओऽसि जणं सो तुह सत्तू न संदेहो // 991 // संतेविहु सामत्थे जो पिअरज्जपि सत्तुणा गहिरं। नो मोआवइ सिग्धं सो लोए होइ हसणिजो // 992 // एसो सामिय ! सयलो तुम्हाणं ऋद्विसिन्नवित्थारो। पावई किं फलं जइ नहु लिजइ तं निअ रज्जं ! // 993 // कथं विज्ञप्त इत्याह-हे देव-हे महाराज ! त्वं बालोऽपि पितृपटे स्थापितोऽपि येन दुष्टेन उत्थापितोऽसि स तव शत्रु:--वैरी अस्ति, अत्रार्थ न सन्देहः, // 991 // सामर्थ्य सत्यपि हु इति निश्चितं यः पुमान् शत्रुणा-- वैरिणा गृहीतं पितृराज्यं-निजजनकराज्य शीघ्र-तत्क्षणं नो मोचयति-न त्याजयति स लोके हसियो-हसितुं योग्यो भवति // 992 // हे स्वामिन् ! युष्माकं सकल:--सर्वः एषः--अयं ऋद्धेः सैन्यस्य च विस्तारः किं फलं प्राप्नोति ? निष्फल इत्यर्थः, यदि तत् निजं राज्यं न हि लायते--न गृह्यते निजराज्ये गृहीते एव एष सफलतां यातीत्यर्थः // 993 // तत्-तस्मात्कारणात् हे स्वामिन् ! प्रसादं कृत्वा यूयं निजं--स्वकीयं तत् राज्यं गृहीत ९९१-येन दुष्टेन त्वं राजासनादुत्थापित स्तत्र शत्रुत्वे कः सन्देह इत्युक्त्या श्रीपालः पूर्वभवं वृत्तं स्मारितः। ९९१-९९२-९९३-स्पष्टानि /