________________ वालकहा सिरिसिरि // 179 // सुसुराण सालयाणं माउलपमुहाण नरवराणं च / अन्नेसिपि भडाणं बहुमाणं देइ सो राया // 988 // ते सव्वेऽवि बहुभत्तिसंजुया भालमिलियकरकमला। सेवंति सया कालं तं चिय सिरिपालभूवालं / / 989 // . अह अन्नदिणे मइसायरण सामंतमंतिकलिएण। विन्नत्तो नरनाहो भृमंडलमिलियभालणं // 990 // राजा श्वशुरेम्यः श्यालकेभ्यो-वधूभ्रातृभ्यो मातुलप्रमुखेभ्यो नरवरेभ्यो राजभ्यश्च पुनरन्येभ्योऽपि भटेम्यो बहुमान-सत्कारं ददाति // 988 // ते सर्वेऽपि-राजानो बहुभवत्या संयुताः-सहिताः अत एव भालेषु-मिलितानि-लग्नानि करकमलानि येषां ते तथाभूताः सन्तः सदा कालं-सर्वस्मिन्काले तमेव श्रीपालभूपालं सेवन्ते // 989 // अथ-अनन्तरं अन्यस्मिन्दिने सामन्तैमन्त्रिभिश्च कलितेन-युवतेन मतिसागरेण मन्त्रिणा नरनाथो-राजा 3 श्रीपालो विज्ञप्तः, कीदृशेन मतिसागरेण ?-भूमण्डले मिलितो-लग्नो भालो- ललाट यस्य स तेन तथा // 990 // ९८८--स्पष्टम् / ९८९-करे कमलत्वारोपाद्पकमलङ्कारः / ९९०-अनुप्रासः / 4 // 179 //