SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ सिरिसिरि // 163 // कुमरो निअरमणीणं आणयणत्यं च पसए पुरिस / ताओवि सुंदरीओ सबधुसहियाउ पत्ताओ॥ 894 // मिलिअं च तत्थ सिन्नं हयगयरहसुहडसंकुलं गरुयं / तेण समओ कुमरो पत्तो ठाणाभिहाणपुरं // 895 // . आणंदिओ अ माउलराया तस्सुत्तमं सिरिं दटुं। सुंदरिचउक्कसहिअ दळूण पइं च मयणाओ / / 896 // PI (साः) // 893 / / कुमारश्च निजरमणीनां स्वस्त्रीणां आनयनार्थ पुरुषान् प्रेषयति, ता अपि सुन्दर्यो-नायः स्वैः स्वकीयैर्वन्धुभिः-भ्रातृभिः सहिताः प्राप्ताः, तत्रागता इत्यर्थः / / 894 ॥च पुनः तत्र गुरुकं-महत्सैन्यं मिलितं एकत्रीभृतं, कीदृशं सैन्य ?-हयगजरथसुभटैः सडुलं-व्याप्तं, तेन सैन्येन समेत:-सहितः कुमारः स्थानाभिधानं स्थानाख्यं पुरं प्राप्तः // 895 // च पुनः मातु_ता मातुलो राजा वसुपालस्तस्य कुमारस्य उत्तमां श्रियं दृष्ट्वा आनन्दित-आनन्दं प्राप्तः, K च पुनः मदना-मदनसेनाद्याः कुमारस्त्रियः सुन्दरीचतुष्कसहितं-चतसृभिः सुन्दरोभियुक्तं पति-भर्तारं दृष्ट्वा आनन्दिताः // 896 // ततः तदनन्तरं मातुलकनृपोऽनेक:-बहुभिर्नरनाथै-राजभिः सहितः श्रोश्रीपालं कुमारं ८९४-८९५-८९६-स्पष्टानि / Ck00-564445464 // 163 //
SR No.600404
Book TitleSirisiriwal Kaha Part 02
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy