SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ PURNEARE मयणा नियकुलउज्जालणिक्कमाणिक्कदीवियातुल्ला / अहयं तु चीडउम्माडियव्व घणजणिअमालिन्ना // 980 // मयणं दट्ठण जणा जएह सम्मत्तसत्तसीलेसु / मं दट्टणं मिच्छत्तदप्पकंदप्पभावसुं // 981 // धर्मो विषपादपो-विषवृक्षस्तेन सदृक्षः-सदृशो जातोऽस्ति, दुष्टफलदायकत्वात् // 979 // मदना निजकुलस्य उज्ज्वालने-उज्ज्वलीकरणे प्रकाशने इति यावत् एका-अद्वितीया माणिक्यदीपिकया तुल्या-तत्सदृशी अस्ति, अहकं तु-अहं तु चीडोल्मुके इव निजकुले घनं जनितं-उत्पादितं मालिन्यं यया सा घनजनितमालिन्याऽस्मि, चीडं-श्यामकाचमयमणिकं उल्मुकं-अलातं ऊम्बाडेति प्रसिद्धम् // 980 // अहो जना-लोका ! मदनां दृष्ट्वा सम्यक्त्व१ सच२ शीलेषु३ यतचं-यत्नं कुरुत, सत्वं धैर्यमित्यर्थः, मां दृष्ट्वा | मिथ्यात्व१ दर्प२ कन्दर्प३ भावेषु-मिथ्यादर्शनमानकामविकारेषु यतध्वम् // 981 // ९८०-अत्र मदनाया माणिकदीपिकासादृश्यस्य उज्ज्वलीकरणात्मसाधारणधर्मजनितस्य वर्णनात् सुरसुन्दाः पुनः प्रचुरमालिन्योत्पादजनकत्वेन चीडोल्मुकसादृश्यवर्णनादुपमालङ्कारद्वय तत्संसृष्टि वा अलङ्कारः। ९८१-स्पष्टम् /
SR No.600404
Book TitleSirisiriwal Kaha Part 02
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy