________________ वालकहा सिरिसिरि // 177 // EASUREMELAM इकच्चिय मह भइणी मयणा धन्नाण धूरि लहइ लिहं / जीए निम्मलसीलं फलियं एयारिसफलेहिं // 977 // कयपावाण जियाणं मझ पढमा अह न संदेहो। कुलसीलवज्जियाए चरियं एयारिसं जीए // 978 // मयणाए जिणधम्मो फलिओ कप्पद्दमुन्ध सुफलेहिं / मह पुण मिच्छाधम्मो जाओ विसपायवसरिच्छो // 979 // आदौ एका मम भगिनी-स्वसा मदना-मदनसुन्दरी एव रेखां लभते-प्राप्नोति, यस्या निर्मलशीलं एतादृशैः | फलैः फलितम् // 977 // कृतं पाप यैस्ते कृतपापास्तेषां जीवानां मध्ये प्रथमा-आद्याऽहमस्मि, अत्र न सन्देहः, कथमित्याह-कुलशीलवर्जिताया-उत्तमकुलाचाररहिताया यस्या एतादृशं चरितं-चरित्रं वर्तते // 978 // मदनाया जिनधर्मः कल्पद्रुमः-कल्पवृक्ष इव सुष्ठु-शोभनेः फलैः फलितः, मम पुनर्मिथ्याधम्र्मो-मिथ्यात्वमयो ९७७-९७८-स्पष्टे / ९७९-अत्र मदना जिनधर्मस्य सुन्दरफलदायकत्वेन साधम्यण कल्पद्रुमसादृश्यवर्णनादुपमालङ्कारः, किश्च सुरसुन्दरी मिथ्याधर्मस्य दुष्टफलदायकत्वेन साधयेण विषवृक्षसादृश्यवर्णनादुपमालङ्कारः, तयोः पुनः परस्परनिरपेक्षतया 'मिथोऽनपेक्षतेषां स्थितिः संसृष्टिरुच्यते' इति साहित्यदर्पणदिशा तत्संसृष्टिरप्यलङ्कारो द्रष्टव्यः। // 177 //