SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ वालकदा सिरिसिरि // 15 // आसन्नसेवयाणं देवीणं यारस य वयंगाई। विज्जसुरिजक्खजक्खिणि चउसहिपएप्तु पूगाइं // 1198 // पीअबलीकूडाइं चत्सारि दुवारपालगपएसु / कसिणवलीकूडाइं चउवीरपएसु ठविआई // 1199 // तथा-आसनसेवकानां-निकटसेवाकारिकाणांद्वादशदेवीनां द्वादश च वयङ्गानि-फलविशेषान् स्थापयति, चतुर्थाधिष्ठायकस्य द्वादशदेवानां च नामानि न ज्ञायन्ते, तथाविधसम्प्रदायाभावात् , तथा 'विजसुरि' त्ति विद्यादेव्यः षोडश यक्षाश्चतुर्विंशतिः शासनसुराः यक्षिण्यश्चतुर्विंशतिरेव शासनदेव्यः एवमेतेषु चतुष्पष्टिपदेषु पूगानि-मुकफलानि स्थापयति / / 1198 // चतुषु द्वारपालकपदेषु कुमुदादिषु चत्वारि पीतस्य-पीतवर्णस्य बलेः-पक्वान्नादेः कटानि-पुजानि स्थापितानि, तथा चतुर्ष वीरपदेषु-माणिभद्रादिषु कृष्णवर्णस्य बले:पक्वान्नादेः कूटानि स्थापितानि // 1199 // नवनिधिपदेषु विचित्र रत्नैः पूर्णानि-भृतानि काञ्चनस्य ११९८-अत्र आसन्नसेवकद्वादशदेवीनामझाताभिधानानां कृतेऽपि प्रत्येकमेकैकमिति द्वादशवयङ्गफलानि संस्थापनीयानि / अत्र पूर्वार्द्ध वृत्त्युनुप्रास उत्तरार्द्ध छेकानुप्रासश्चालङ्कारौ द्रष्टव्यौ। ११९९-स्पष्ठम् / // 215 //
SR No.600404
Book TitleSirisiriwal Kaha Part 02
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy