________________ SMSR नवनिहिपएसु कंचणकलसाइं विचित्तरयणपुन्नाई। गहदिसिवालपएसु अ फलफुल्लाई सवन्नाइं // 1200 // इच्चाइगुरुअवित्थरसहिअं मंडाविऊणमुजमणं / . व्हवणूसवं नरिंदो कारावइ वित्थरविहीए // 1201 / / विहिआए पूआए अट्ठपयाराइ मंगलावसर। संघेण तिलयमाला मंगलकरणं कयं रन्नो // 1202 // सुवर्णस्य कलशानि स्थापितानि. तथा ग्रहपदेषु दिक्पालपदेषु च स्वस्ववर्णानि फलपुष्पाणि स्थापितानि // 1200 // इत्यादिना गुरुकेण-महता विस्तारेण सहितं उद्यापनं मण्डयित्वा नरेन्द्रो-राजा श्रीपालो विस्तारविधिना पनोत्सव-स्नात्रमहोत्सवं कारयति // 1201 // अष्टप्रकारायां पूजायां विहितायां-कृतायां सत्यां मङ्गलस्य अवसरे सङ्घन राज्ञः-श्रीपालस्य तिलकमा १२००-अत्र तत्तद्दिक्पालस्यकृते स्ववर्णानुरूपफलपुष्पविधानात् तेषामपि स्ववर्णवस्तुषु प्रेमातिशयो व्यज्यते। १२०१-अत्रोद्यापनमण्डनानन्तरं स्नात्रमहोत्सवविधानात् तदपेक्षयापि स्नात्रस्य महत्त्वविशेषो व्यज्यते। १२०२-अत्र तिलकमालामङ्गलकरणं संघाशीर्वादप्राप्त्यर्थ क्रियमाणं व्यज्यते / %+ +