SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ मणिकणगनिम्मिआई नरनाहो अट्ठ बीअपूराई। वगंतर गयपढमे परमिहिपयंमि ठवेइ // 1195 // खारिकपुंजयाई ठावइ अडयाललद्धिठाणेसु / गुरुपाउआसु अट्टसु नाणाविहदाडिमफलाणि // 1196 // नारिंगाइफलाई जयाइठाणेसु अट्ठसु ठवइ / चत्तारि उ कोहलए चक्काहिहायगपएसु // 1197 // सादशीतिमा॑क्षाः तयोद्वयोवगयोः-यवर्गशवगयोः प्रत्येक द्वात्रिंशदात्रिंशविन्यासात् चतुष्पष्टिः सरसद्राक्षाः कन ? ककच्चोलिकाभिमण्डयति // 1195 // नरनाथो-राजा श्रीपालो मणिकनकाम्यां निर्मितानि-रचितानि अष्टौ बीजपूरकफलानि वर्गाणां अन्तरेषु-मध्येषु गते-प्राप्ते प्रथमे-आये परमेष्ठिपदे 'नमो अरिहंताण' मित्याकारके स्थापयति // 1195 // अष्टचत्वारिंशत्लब्धिस्थानेषु खारिकफलपुजानि स्थापयति. तथा अष्टसु गुरुपादुकासु नानाविधानि-बहुप्रकाराणि दाडिमफलानि स्थापयति / / 1196 // तथा ष्टसु जयादिस्थानेषु नारङ्गादिफलानि स्थापयति, च पुनः चक्रस्य-सिद्धचक्रस्य-अधिष्ठायकपदेषु विमलस्वामिचक्रेश्वरी क्षेत्रपालादिषु चत्वारि कूष्माण्डकफलानि स्थापयति // 1197 // 1195-1196-1197 -अत्र तत्तद्वगै तत्तत्फलादिस्थापनविधानं टीकानिदर्शित दिशानुसन्धेयानि / 2-122RIES
SR No.600404
Book TitleSirisiriwal Kaha Part 02
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy