SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ सिरिसिरि // 188 // सिरिपालयलभडेहिं भग्गं दहण निअवलं सयल / उट्ठवइ अजिअसणो निअनामाओ व लज्जतो // 1039 // जा सो परबलसुहडे कुविअकयंतुव्व संहरइ ताव / सत्तसयराणएहिं समंतओ वेढिओ झत्ति // 1040 // . पचारिओ अ तेहिं नरवर ! अज्जवि चएसु अभिमाणं / / सिरिपालरायपाए पणमसु मा मरसु मुहिआए // 1041 // श्रीपालस्य राज्ञो यदलं-कटकं तत्र ये भटास्तैर्भग्नं सकलं-समस्तं निजबलं-स्वसैन्यं दृष्ट्वाऽजितसेनो राजा निजनामतो लज्जमान इव उत्तिष्ठते-युद्धार्थमुद्यतो भवति, न केनापि तर्जिता सेना यस्येति व्युत्पत्तेरन्यथाभवनादिति भावः // 1039 / सो जितसेनो राजा कुपितः कृतान्तो यमराज इव यावत् परवलस्य-शत्रुसैन्यस्य सुभटान् सहरति-विनाशयति तावत् सप्तशतसङ्ख्यैः 'राणएहिं' ति लघुराजविशेषः श्रीपालसेवकैझटिति-शीघ्र समन्तात्सर्वदिक्षु वेष्टितः // 1040 // च पुनः तः ‘पचारिओ' ति प्रभाषितः, कथमित्याह-हे नरवर-हे १०३९-स्वसैन्यं श्रीपालवलभटै भग्नमालोच्याजिनसेनस्य स्वतः सम्भविनोऽपि युद्धोद्यमनस्य स्वाभिधानाल्लज्जमानताहेतुकत्वेन संभावनात् हेतुत्प्रेक्षालङ्कारः / १०४०-अत्राजितसेनस्य राशः संहारकत्वेन साधम्र्येण कुपितयमराजसादृश्यवर्णनाडुपमालङ्कारः। १०४१-स्पष्टम् / -% // 188 // C496
SR No.600404
Book TitleSirisiriwal Kaha Part 02
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy