________________ तओ-सत्थच्छुरिआ बहमुंडमंडिआ धउडिआ भडधडेहिं / अंतेहि निरंतरिआ भरिआ मययगयसएहिं // 1037 // रुहिरोहजणिअकद्दममज्जविमद्दिज्जमाणमडयाणं / कडयडसद्दरउद्दा खणण सा रणमही जाया // 1038 // आस्तता-संस्तृता, पुनः बहुभिर्मुण्ड:-मस्तकैर्मण्डिता-भूषिता, पुनः भटानां-वीराणां धडेहिन्ति-निर्जीवकलेवस्थपटिता-विषमोन्नतीभृता, पुनः अन्त्रः-शरीरावयवविशेषेनिरन्तरिता-अन्तररहिता व्याप्तेत्यर्थः पुनः मृतानां हयानां गजानां च शतैर्भरिता // 1037 // तथा रुधिरस्य ओघः-प्रवाहस्तेन जनित-उत्पादितो यः कर्दमस्तन्मध्ये विमद्यमानानि यानि मृतकानि तेषां यः कडकडशब्दस्तेन रौद्रा-भयङ्करा ईदृशी सा रणभूमिर्जातत्यर्थः // 1038 // १०३७–वृत्त्यनुप्रास च्छेकानुप्रासावलकारौ। १०३८-अत्र 'अंतेहिं निरंतरिया' इत्यादि श्लिष्टपदमहिम्ना खीव्यवहारविशेषस्याप्रस्तुतस्य प्रस्तुतार्थेन प्रत्यायनात् समासोक्तिरलङ्कारः समासोक्तिः परिस्फूर्तिः प्रस्तुतेनापरस्य यत् इति चन्द्रालोके तल्लक्षणस्मरणात् /