________________ सिरिसिरि // 187 // बालकहा MICROMAX कोवि ह भडो भिडतो छिन्नसिरो खम्गखेयडकरो अ। गयसऋणसीसभारो पणच्चए जायहरिसुन्व // 1035 // तत्थ य पप्पडभंगं भज्जति रहा य कोहलयभेअं / भज्जति गया तुरया चिन्भडछेअंच छिज्जति // 1036 // खड्गखेटककरः, पुनः ऋणेन सह वत्तमान सऋणं ईदृशं यत् शीर्ष-मस्तकं तस्य भारः सऋणशीर्षभारः स गतो 8| यस्य स तथाऽत एव जातो हर्षों यस्य स जातहर्ष इव प्रकर्षण नृत्यति-प्रनृत्यति // 1035 // तत्र च-सङ्ग्रामे रथाः पर्पटभङ्गं भज्यन्ते, यथा पर्पटानां भङ्गो भवेत्तथा भज्यन्ते इत्यर्थः, च पुनः गजान हस्तिनः कुष्माण्डकभेदं भिद्यन्ते-विदार्यन्ते, यथा कुष्माण्डकफलानां-भेदोविदारणं भवेत्तथा भिद्यन्ते इत्यर्थः, च पुनः तुरगा-अश्वाश्चिमटच्छेदं छिद्यन्ते, यथा चिर्भटफलच्छेदो भवेत्तथा-छिद्यन्ते इत्यर्थः // 1036 / / ततः तदनन्तरं सा रणमही-सङ्ग्रामभूमिः क्षणेन ईदृशो जाता इति द्वितोयगाथान्त्यपादेऽन्वयः, कीदृशीत्याह-शस्त्रैः | १०३५–अत्र सक्रणशीर्षभारनिवृत्तिहेतुत्वेन हर्षस्योत्प्रेक्षणादुत्प्रेक्षालङ्कारः / १०३६-अत्र 'पप्पडभंग भज्जंति' इति लौकिकनीत्यनुसरणात् लोकोक्तिरलङ्कारः 'सहस्व कतिचिन्मासान् मीलयित्वा विलोचने' इत्यादिवदवसेयः / // 187 //