SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ तहवि हु जाव न थकइ जुज्झतो ताव तेहिं सुहडेहिं / ' सो पाडिऊण बद्धो जीवंतो चेव लीलाए // 1042 // सिरिपालरायपासे आणीओ जाव सो तहा बरो। ताब तेण च रन्ना सोवि हु मोआविओ झत्ति // 1043 // भणिओ अ ताय ! मा किंपि निअमणे संकिलेसलेसपि / चिंतेसु किंतु पुव्वव निअभुवं भुंजसु सुहेणं // 1044 // राजन् ! अद्यापि अभिमान-अहङ्कारं त्यज, श्रीपालराज्यस्य पादौ चरणौ प्रणम-प्रकर्षेण नम, मुधिकया-पृथा मा म्रियस्व // 1041 // एवमुक्तस्तथापि स यावद्युद्धथमानो न थक्क इति न निवर्त्तते तावत्तः-श्रीपालस्य मुभटैः सोऽजितसेनो-राजाऽधः पातयित्वा जीवन्नेव लीलया बद्धः // 1042 // स राजा तथा-तेन प्रकारेण बद्धः सन् यावत् श्रीपालराजपाचँ आनीतस्तावत् च तेन-श्रीपालेन राज्ञा सोऽपि-अजितसेनोऽपि झटिति-शीघ्र मोचितः / / 1043 // भणितश्च, किमित्याह-हे तात ! निजमनसि १०४२–अत्र 'लीलया बद्धः' इत्यनेन बन्धनातिरिक्तं नान्यत् किमपि कष्टन्तेनानुभावितमितिव्यज्यते / १०४३-अत्र 'जाव ताव ' इति यावत्तावत्पदाभ्यामानयनमोचनक्रिययोयोगपद्यं व्यज्यते / १०४४-अत्र 'संकिलेसलेसंपि' इत्यंशेच्छेकानुप्रासोऽलङ्कारः।
SR No.600404
Book TitleSirisiriwal Kaha Part 02
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy