SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ सिरिसिरि वालकहा तो अजिअसेणराया चित्ते चिंतेइ ही मए किमि / अविमंसिअं कयं जं अस्स न मन्नि घयणं? // 1045 // . कत्थाहं बुड्ढोऽवि हु परदोहपरायणो महापायो / कत्थ इमो बालोऽवि हु परोवयारिकधम्मपरो // 1046 // स्वचित्त किमपि सङ्क्लेशमपि मा चिन्तय, किन्तु पूर्वमिव-पूर्ववत् निजभुवं-स्वकीयभूमि सुखेन भुक्ष्व / // 1044 // ततः-श्रीपालवचनश्रवणानन्तरं अजितसेनो राजा चित्ते चिन्तयति, ही इति खेदे मया किमिदं अविमृष्टं कृतं-अविचार्य कार्य कृतम्, यद्दतस्य वचनं न मानितम्-नाङ्गीकृतम् // 1045 // अहं हु इति, निश्चितं वृद्धोऽपि परस्य द्रोहे-जिघांसायां परायणः-तत्परो महापापः कुत्र अयं पुनर्बालोऽपि परोपकार एव य है। एक:-अद्वितीयो धर्मः स एव परः-प्रधानो यस्य सः परोपकारकधर्मपरः कुत्र ? द्वौ कुत्र शब्दौ महदन्तरं सूचयतः / / 1046 // 1045- स्पष्टम् / १०४६–अत्राजितसेनस्य स्वस्मिन् परद्रोहपरायणत्वमहापापत्वस्य वर्णनात् श्रीपाले बाल्येऽपि परोपकारैकधर्मपरत्वस्य वर्णनाद् विवेकज्ञानमुद्भूतं. व्यज्यते Reet .
SR No.600404
Book TitleSirisiriwal Kaha Part 02
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy