SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ चालकहा सिरिसिरि // 222 // जेऽणतगुणा विगुणा इगतीसगुणा अ अहव अट्ठगुणा। सिद्धाणंतचउक्का ते सिद्धा दितु मे सिद्धिं // 1233 // जह नगरगुणे मिच्छो जाणंतोवि हु कहेउमसमत्थो / तह जेसिं गुणे नाणी ते सिद्धा दितु मे सिद्धिं // 1234 // जे अ अणंतमणुत्तरमणोवमं सासयं सयाणंदं / सिद्धिसुहं संपत्ता ते सिद्धा दितु मे सिद्धिं // 1235 // ये सिद्धा अनन्तगुणा-अनन्ता ज्ञानादयो येषु ते तथा, पुनर्विगुणा-विगता वर्णादयो गुणा येभ्यस्ते तथा, च पुनरेकत्रिंशत् संस्थानवर्णादिप्रतिषेघरूपा एव गुणा येषु ते तथा, अथवाऽष्टगुणा-अष्टकर्मक्षयसमुद्भवा अष्टौ गुणा येषु ते तथा, पुनः सिद्धं-निष्पन्नम् अनन्तचतुष्कं-प्रागुक्तलक्षणं येषां ते तथा, ते सिद्धा मे सिद्धि ददतु // 1233 // यथा-म्लेच्छो नगरगुणान्-प्रासादनिवासमधुररसभोजनादीन् जानन्नपि अन्येषां म्लेच्छानां पुरस्तात् कथयितुं असमर्थः-समर्थो न भवति, तथातेन प्रकारेण येषां सिद्धानां गुणान् जानन्नपि ज्ञानी कथयितुं न समर्थों भवति, ते सिद्धा मे सिद्धिं ददतु // 1234 // ये च सिद्धिसुख-मुक्तिसुखं सम्प्राप्तास्ते सिद्धा मेमह्यं सिद्धिं ददतु, कीदृशं सिद्धिसुखम् ?-'अनंतं' न विद्यते अन्तो-नाशो यस्य तत्तथा, पुनः 'अनुत्तरं' न १२३३–१२३४–१२३५–सिद्धवर्णनपराणि / // 222 /
SR No.600404
Book TitleSirisiriwal Kaha Part 02
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy