SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ एवं सा उज्जेणी नयरी बहुजणगणेहिं संकिन्ना / परिवेढिया समंता तेणं सिरिपालसिन्नणं // 931 // आवासिऐ अ सिन्ने रयणीए पढमजामसमयंमि / हारपभावेण सयं राया जणणीगिहं पत्तो // 932 // आवासदुवारि ठिओ सिरिपालनरेसरो सुणइ ताव / कमलप्पभा पयंपइ बहुअं पइ एरिसं वयणं / / 933 // सजी क्रियन्ते, तथा वरसुभटाः-प्रधानशूरपुरुषाः प्रशस्यन्ते // 930 // एवम्-अमुना प्रकारेण सा उज्जयिनिनगरी बहूनां जनानां-लोकानां गणैः-समृदः सङ्कीर्णा सती तेन श्रीपालसैन्येन समन्तात्-सर्वासु दिक्षु परिवेष्टिता // 931 // सैन्ये च आवासिते-यथास्थानमुत्तीर्णे सति रजन्यां-रात्रौ प्रथमयामसमये-आद्यप्रहरकाले राजा द! श्रीपालो हारप्रभावेण स्वयम्-आत्मना जनन्या-मातुगृहं प्राप्तः // 932 // श्रीपालनरेश्वर आवासस्य-मातगृहस्य द्वारे स्थितः-ऊर्ध्वः सन् यावत् शृणोति तावत् कमलप्रभास्वमाता वधूं-मदनसुन्दरी प्रति ईदृशं-वक्ष्यमाणं वचनं प्रजल्पति कथयति, कीदृशमित्याह / / 933 // हे 932 स्पष्टम् / ९३३-अत्र श्रीपालस्य आवासद्वारस्थिता किमपि ततः शुश्रूषाऽभिव्यज्यते /
SR No.600404
Book TitleSirisiriwal Kaha Part 02
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy