SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ वालकहा सिरिसिरि // 218 // SAMAC इअ नवपयसिद्धं लद्धिविजासमिद्धं, पयडिअसरवग्गं हीतिरेहासमग्गं / दिसिवइसुरसारं खोणिपीढावयारं तिजयविजयचकं सिद्धचक्कं नमामि // 1210 // वजंतएहिं मंगलतुरेहिं सासणं पभावंतो। साहम्मिअवच्छल्लं करेइ वरसंघपूअं च // 1211 // इति-अमुना प्रकारेण नवपदैः सिद्ध-निष्पन्नं पुनर्लब्धिभिः-लब्धिपदैः विद्याभिः-विद्यादेवीभिश्च समृद्धं-समृद्धियुक्तं, पुनः प्रकटिताः-प्रकटीकृताः स्वरा वर्गाश्च यस्मिंस्तत्तथा, पुनः ही इत्यक्षरस्य समन्ताद् यास्तिस्रो रेखास्ताभिः, समग्रं-सम्पूण, पुनः दिकपतिभिः-दिक्पालेः सुरैश्च-शेषसुरैः सार-प्रधान, पुनः है| क्षोणिपीठे-पृथ्वीपीठे अवतार:-अवतरणं यस्य तत्तथा, पुनस्त्रिजगतः-त्रिभुवनस्य विजये-विजयार्थ चक्रमिव / त्रिजगद्विजयचक्रं, ईदृशं सिद्धचक्र अहं नमामि // 1210 // इति श्रीसिद्धचक्रस्तवः। मङ्गलतूरैः मङ्गलवाद्यैर्वाद्यमानैः शासन-जिनमतं प्रभावयन्-उद्दीपयन् राजा श्रीपालः साधम्मिकवात्सल्यं च पुनर्वसं-प्रधानां सङ्घ १२१०-अत्र सिद्धचक्रे त्रिजगद्विजयचक्रसादृश्यादुपमालङ्कारः, छेकानुप्रास वृत्त्यनुप्रास संसृष्टि श्वालङ्कारौ। १२११-स्पष्टम् / // 218 // %
SR No.600404
Book TitleSirisiriwal Kaha Part 02
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy