SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ एव सो नरनाहो सहिओ ताहिं च पट्टदेवीहिं। अन्नेहिबि बहएहिं आराहइ सिद्धवरचकं // 1212 / / अह तस्स मयणसुंदरिपमुहाहिं राणियाहिं संजाया / नव निरुवमगुणजुत्ता तिहुअणपालाइणो पुत्ता // 1213 // गयरहसहस्सनवगं नव लक्खाइं च जच्चतुरयाणं / पत्तीणं नवकोडी तस्स नरिंदस्स रज्जमि // 1214 // पूजां करोति // 1211 // एवं-अमुना प्रकारेण स नरनाथो-राजा श्रीपालस्ताभिश्च पट्टदेवीभिः सहितो अन्यैरपि बहुभिर्लोकः सहितः सिद्धवरच आराधयति // 1212 // अथ-अनन्तरं तस्य राज्ञो मदनसुन्दरीप्रमुखाभिः राशीभिर्निरुपमगुणैर्युक्तास्त्रिभुवनपालादयो नव पुत्राः साताः // 1213 // तस्य श्रीपालस्य नरेन्द्रस्य-राज्ञो गजानां-हस्तिनां-रथानां च प्रत्येकं सहस्रनवकमासीत् , नव सहस्राणि गजाः नव सहस्राण्येव स्थाश्चासन्नित्यर्थः, च पुनः जात्यतुरगाणां-सुलक्षणाश्वानां नव लक्षाणि आसन् , पत्तीनां १२१२-स्पष्टम् / १२१३–एतेन प्रत्येकं राश्या मेकैकः पुत्रो जात इति सर्वासामपि तासां सौभाग्यशालित्वं सूचितम् / १२१४-अत्र गजरथतुरगपदातिवर्णनात् महाराजस्य श्रीपालस्य साम्राज्यवैशिष्टयं वर्णितं भवति /
SR No.600404
Book TitleSirisiriwal Kaha Part 02
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy