SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ कम्मक्खइया तह सुरकया य जेसिं च अइसया हुंति / एगारसगुणवीसं ते अरिहंते पणिवयामि // 1224 / / जे अट्ठपाडिहारेहिं सोहिआ सेविया सुरिंदेहिं। विहरंति सया कालं ते अरिहंते पणिवयामि // 1225 // पणतीसगुणगिराए जे अ विबोहं कुणंति भव्वाणं / महिपीढे विहरंता ते अरिहंते पणिवयामि // 1226 // चः पुनः येषां कर्मक्षयजा:-कर्मक्षयोत्पन्ना एकादश अतिशया भवन्ति, तथा सुरैः-देवैः कृताश्च एकोनविंशतिरतिशया भवन्ति, तानहतःप्रणिपतामि // 1224 ॥ये 'अष्टप्रातिहाः' अशोकवृक्षादिभिः शोभिताः पुनः सुरेन्द्रैः सेविताः सदाकालं विचरन्ति, तानहतः प्रणिपतामि // 1225 // पञ्चत्रिंशद्गुणाः यस्यां सा पञ्चत्रिंशद्गुणा या गी:-वाणी तया ये च भव्यानां विवोध-विशिष्टज्ञानं कुर्वन्ति, कीदृशाः सन्तः?-महीपीठे पृथ्वीपीठे विचरन्तस्तानहतः प्रणिपतामि // 1226 // अर्हन्तः-तीर्थङ्करा वा अथवा सामान्यकेवलिनः अकृतः १२२४–अर्हतोऽतिशयेषु कर्मक्षयजत्वस्य देवकृतत्वस्य च हेतुतयोपादानात् काव्यलिङ्गमलङ्कारः / १२२५-अष्टप्रतिहार्यकृतशोभा सुरेन्द्रसेवा च तीर्थङ्करस्य सार्वकालिकी व्यज्यते / 1226 स्पष्टम् / +4
SR No.600404
Book TitleSirisiriwal Kaha Part 02
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy