SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ ane 4 . श्रीरत्नशेखरमरीणामन्या अपि कृतयः सन्ति / यथा स्वोपज्ञवृत्तियुक्तो "गुणस्थानकक्रमारोहः, श्रीवत्रIP सेनसरिविरचिताया "गुरुगुणषत्रिंशिकाया" वृत्तिदीपिके च / प्राकृतभाषायां शतश्लोकप्रमाणः "छन्दःकोषः" / प्रबोधचन्द्रोदयवृत्तिः, “वीरंजय" इत्यादिगाथा निबद्धोऽधुना विशेषतः पठयमानः स्वोपज्ञवृत्ति युक्तः क्षेत्र| समासश्चाऽनुमीयते तेषां कृतयः स्युरिति / / इदं च चरित्रं श्रीसत्यराजगणिभिः, श्रीसोमकीर्तिभिः, पण्डितश्री "राइधु" इत्यनेन, श्रीसोमचन्द्रैः, श्रीजयकीर्तिभिः, श्रीज्ञानविमलसूरिभिश्च संस्कृतप्राकृतभाषायां रचितमस्ति / तथा च श्रीरत्नशेखरसूरीणां शिष्यैरस्यैव प्रस्तुतस्य चरित्रस्य लिपीकृद्भिः श्रीहेमचन्द्र सूरिपदप्राप्तै रद एवाऽऽदर्शीकृत्य " संक्षिप्तं" संस्कृते कृतं चरित्रमप्युपलभ्यते, तश्च पूज्यैः श्रीचन्द्रोदयविजयः सम्पादितमस्ति / अतिप्रसिद्धश्च "श्रीश्री. पालरासकोऽपि पूज्यैरुपाध्याय विनयविजयगणिभिरारब्धो, वाचकवर श्रीयशोविजयैः कृताऽशिष्टभागपूर्तिरूपो वाचकवराणामपूर्वा कृतिरस्ति / तथाऽस्य ग्रन्थस्योपलभ्यमानाऽवचूर्णि श्रीक्षमाकल्याणकवाचकै देन्द्रियाक्षचन्द्राऽन्दे कृतेति विप्रतिपद्यते / प्रस्तुतञ्च श्रीश्रीपालचरित्रं प. पु. कविरत्नानां समर्थव्याख्यानकाराणां, पन्यासत्रवराणां श्रीयशोभद्रवि
SR No.600404
Book TitleSirisiriwal Kaha Part 02
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy