________________ सिरिसिरि बा 213 // कणयाभे सरिपए गोलं गोमेअपंचरयणजुई। छतीसकणयकुसुमं चंदणघुसिणंकिर्य ठविअं॥११८८॥ उज्झायपए नीले अहिलयदलनीलगोलयं ठविअं। चरिंदनीलकलि मरगयपणवीसपयगजुयं // 1189 // कनक-सुवर्ण तद्वत् आभा-प्रभा यस्य तत् कनकाभ, तम्मिन् मरिपदे-आचार्यपढ़े गोमेदाख्यानि यानि पञ्च रत्नानि तैर्युतं षट्त्रिंशत्कनककुसुमानि-स्वर्णपुष्पाणि यस्मिस्तत्तथा, पुनश्चन्दनघुसृणाभ्यां अङ्कितं-लिप्त ईदृशं गोलकं स्थापितं, ज्ञानादिपञ्चाचारयुक्तत्वात् पञ्च गोमेदरत्नानि षत्रिंशद्गुणोपेतत्वात्तावन्ति स्वर्णपुष्पाणीति // 1188 // नीले-नीलवर्णतया व्यवस्थापित उपाध्यायपदेऽहिलना नागवल्ली तस्या दलैः-पत्रैनील नीलवर्ण गोलकं स्थापितम् , कीदृशं गोलकम् ?-चतुभिरिन्द्रनीलैः-नीलमणिभिः कलितं-युक्तं, पुनः मरक. तानां-हरिमणीनां पञ्चविंशतिरेव मध्यवर्तिपदकं तेन युतं युक्त, द्रव्यानुयोगादिचतुरनुयोगयुक्तत्वाच्चत्वार इन्द्रनीलाः पञ्चविशतिगुणयुक्तत्वात्तावन्तो मरकतमणय इति // 1189 // श्यामे-श्यामवर्णतया व्यवस्थापिते ११८८-सूरिवरस्य पत्रिंशद्गुणोपेतत्वात् तावद्भिरेव कनककुसुमैरर्चनीयता व्यज्यते / ११८९-एतेन सूरिपदपूजनन्ययापेक्षयाऽपि उपा-यायपदपूजने व्ययाधिक्येन महत्त्वाधिक्यमपि / व्यम्जितम् / // 213 //