________________ सिरिसिरि // 226 // बालकहा चउविहविगहविरत्ता जे चउविहचउकसायपरिचत्ता। चउहा दिसंति धम्मं ते सव्व साहुणो वंदे / / 1257 / / उज्झिअपचपमाया निजिअपंचिंदिया य पालेति / पंचव समिईओ ते सव्व साहुणो वंदे // 1298 // छज्जीवकायरक्खणनिउणा हासाइछक्कमुक्का जे। धारंति अ वयछक्कं ते सव्वे साहुणो वंदे // 1259 // चतुर्विधाभ्यः-चतुष्प्रकाराभ्यः विकथाभ्यो-राजकथादिभ्यो विरक्ताः, पुनः चतुर्विधा-अनन्तानुबन्ध्या दिभेदाच्चतुष्प्रकारा ये चत्वारः कषायाः-क्रोधादयस्ते परित्यक्ता यस्ते तथा, ईदृशाः सन्तो ये दानादिभेदा. | चतुर्की-चतुर्भिः प्रकारधर्म दिशन्ति-प्ररूपयन्ति, तान् सर्वान् साधूनहं वन्दे // 1257 / / उज्झिताः-त्यक्ताः पश्च प्रमादा-मद्यादयो येस्ते तथा, च पुनः निर्जितानि पञ्चेन्द्रियाणि यैस्ते निजितपञ्चेन्द्रियाः सन्तः पञ्चैव समितीः पालयन्ति, तान् सर्वान् साधून वन्दे, च पादपूरणे // 1258 // षड्जीवकायानां-पृथिव्यादीनां / रक्षणे निपुणा-दक्षाः, च पुनः हास्यादिषट्कात् मुक्ता-रहिताः सन्तो ये व्रतषट्कं-प्राणातिपातविरमणादिरा- | १२५७–अत्र चतुर्विधविकथादिवर्जनेन साधुधर्मस्यातिदुष्करत्वं प्रतीयने / १२५८-१२५९-स्पष्टे / // 226 //