SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ वालकदा सिरिसिरि // 125 // दाऊण मुहे असुई खग्गेणं छिन्निऊण अंगाई। सो दिसिपालाण बलिव्व दिन्नओ संतिकरणस्थं // 671 // तत्तो सो भयभीओ धवलो मयणाण ताण पिडिठिओ। पभणेइ ममं रक्खह रक्खह सरणागयं निययं // 672 // ता चकेसरिदेवी पभणइ हे दह पिष्ट पाविठ्ठ। एयाण सरणगमणेण चेव मुक्कोऽसि जीवंतो॥ 673 // छित्वा स दुष्टपुरुषो दिकपालेभ्यो बलिखि उपहार इव शान्तिकरणार्थ दत्तः, अड्डानि खण्डशः कृत्वा दशदिक्षु विक्षिप्त इत्यर्थः / / 671 // ततो भयभीतः स धवलस्तयोर्मदनसेनामदनमञ्जूषयोः पृष्ठे स्थितः सन् प्रभणतिप्रकर्षेण कथयति, किमित्याह-निजकं-स्वकीयं शरणागतं मां रक्षतं रक्षतम् // 672 // ततश्चक्रेश्वरीदेवी प्रभणति-रे दुष्ट धृष्ट पापिष्ट एतयोर्महासत्योः शरणगमनेनैव त्वं जीवन्मुक्तोऽसि // 673 // ६७१-अत्र स्वरिखम्नस्य तस्य दिपालयलिरवेन सम्भावमादुत्प्रेक्षालकारः। ६७२-स्पष्टम् / ६७३-अत्र "दु धि पाविठ्ठ" इत्यत्र त्यस्य असकृदावृत्त्या छेकानुप्रासो नास्ति किन्तु वृत्त्यनुप्रास पच तस्य प्यम्जनस्य व्यजनसमुदायस्य वा सदसकृद्वाऽऽपृतो विषक्षणात् / // 125 //
SR No.600404
Book TitleSirisiriwal Kaha Part 02
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy