SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ वालकहा सिरिसिरि // 122 // हिययं पिट्टेइ सिरं च कुट्टए पुक्करइ मुक्कसरं / धवलो मायाबहुलो हा कत्थ गओऽसि सामि ! तुम ? // 655 // तं सोउणं मयणाउ ताओ हाहारवं कुणंतीओ। पडियाउ मुच्छियाओ सहसा वजाहयाओव्व // 656 // जलणिहिसीयलपवणेण लद्धसंचेयणाउ ताउ पुणो। दुक्खभरपूरियाओ विमुक्कपुक्काउ रोयंति // 657 // अथ माया बहुला-प्रचुरा यस्य स मायावहुलो धवलः श्रेष्ठी हृदयं-वक्षस्थलं पिट्टयति, च पुनः शिरोमस्तकं कुट्टयति, पुनमुक्तः स्वरो यत्र कर्माणि तत् मुक्तस्वरं यथा स्यात्तथा पूत्करोति-पूत्कारं करोति, कथ. मित्याह-हा इति खेदे हे स्वामिन् ! त्वं कुत्र गतोऽसि ? एवं पूत्करोति स्मेत्यर्थः // 655 // तं-घवलं कृतपूत्कारं श्रुत्वा ते मदनसेनामदनमञ्जूषे हाहारवं कुर्वत्यौ सहसा-अकस्मात् वज्रण आहते इव मच्छिते पतिते ? मूछौं प्राप्य पतिते इत्यर्थ // 656 // जलनिधेः-समुद्रस्य शीतलपवनेन-शिशिरवायुना लब्धा-प्राप्ता संचेतना-सम्यक्रचेतना याभ्यां ते लब्धसञ्चेतने (दुखस्य भरः-समूहस्तेन पूरिते) भरिते अत ६५५-स्पष्टम् / ६५६-भत्र मदनसेना मदनमञ्जूषयोः स्वतः प्राप्तस्यापि मूर्छनस्य बजाइतत्वहेतुत्वसमावनादुत्प्रेक्षालद्वारः / ६५७-स्पष्टम् / // 122 //
SR No.600404
Book TitleSirisiriwal Kaha Part 02
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy