SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ सिरिसिरि वालकदा भणिअं च पंडिआए सामिणि ! जुत्तं तए इम युत्तं / किंतु निरुत्तो भावो परस्स नज्जइ कवित्तेणं // 849 // ता काऊण समस्सापयाइं सद्दिहिपूरणिजाई। अप्पह जेहिं नज्जइ सुहासुहो धम्मपरिणामो // 850 // तो तीए कुमरीए अस्थि पइन्ना इमा कया जो उ / चित्तगयसमस्साओ पुरिस्सइ सो वरेअव्यो / 851 // स्वामिनि त्वया इदं युक्तं (उक्त) किन्तु-परन्तु परस्य-अन्यपुरुषस्य निरुक्तः-अप्रकाशितो भाव:-अभिप्रायः कवित्वेन ज्ञायते, यादृशं मनसि भवेत् तादृशं कवित्वे प्रादुर्भवतीत्यर्थः // 849 // तस्मात्सद्दृष्टिः-सम्यग्दृष्टिस्तेन पूरणीयानि पूरयितुं शक्यानि समस्यापदानि कृत्वा अर्पयत-दत्त यैः पूरितैः शुभोऽशुभो वा धर्मपरिणामो ज्ञायते // 850 // ततः तदनन्तरं तया कुमार्या इयं प्रतिज्ञा कृताऽस्ति, यस्तु चित्तगता-मनोगताः समस्याः पूरयिष्यते स पुमानस्माभिर्वरितव्यः / / 851 // ८४९-कविता कवयितु ईदयभाव बलाविर्भावयति, यादृशः कवेर्मनोभावो भवति तादृशस्यैव काव्यस्य लोके दर्शनात् / ८५०-सदृष्टिपूरणीय समस्यापदपूरणस्य शुभाशुभधर्मपरिणामज्ञाने कारणतया प्रतिपादना द्वाक्यार्थहेतुककाव्यलिङ्गमलङ्कारः / ८५१--स्पष्टम् /
SR No.600404
Book TitleSirisiriwal Kaha Part 02
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy