________________ सिरिसिरि // 175 // वालकहा Botox भणि च तओ तीए ताय ! तया तारिसीइ रिद्धीए / सहिया निएण पइणा सखपुरिपरिसर पत्सा // 965 // सुमुहत्सकए बाहिं ठिओ अ जामाउओ स तुम्हाणं / सुहडाणं परिवारो बहुओ अ गओ सगेहेसुं // 966 // . रयणीए पुरबाहि ठिआण अम्हाण निम्भयमणाणं / हणि मारित्ति करिती पडिआ एगा महाधाडी // 967 // तदनन्तरं च तया-सुरसुन्दर्या भणितं, हे तात ! तदा--तस्मिन्नवसरेऽहं निजेन--स्वकीयेन पत्या- भर्ना सहिता तादृश्या ऋद्धया शङ्खपुर्याः 'परिसर' न्ति पार्श्वदेशं प्राप्ता / / 965 // स युष्माकं जामाता सुमुहूर्गकृते--शुभमुहूर्तार्थ नगर्या बहिः स्थितश्च सुभटानां परिवारश्च बहुकः स्वगेहेषु नगरीमध्ये स्वस्वगृहेषु गतः / / 966 // रजन्यां-रात्रौ पुरादादिः स्थितयोर्निभयं मनो ययोस्ती निभयमनसौ तयोः आवयोरुपरि 'हणि मारि' इति ध्वनि कुर्वन्ती एका महाघाटी पतिता / / 967 // ततः-तदनन्तरं स ९६५-तकारस्यानेकश आवृत्त्या वृत्त्यनुप्रासोऽलङ्कारः / ९६६-स्पष्टम् / ९६७–'अत्र ठिआण अम्हाण निभयमणाणं' इत्यत्र णकारस्यासकृदावृत्त्या वृत्त्यनुप्रासोऽलङ्कारः / *R-XIERRRRRॐ EXIGENCESCX AEE // 175 //